भासस्य नाटकानि : संस्कृतसाहित्यस्य वैश्विकप्रभावस्य प्रतिबिम्बम्

Authors

  • Swati rekha Sahu नाम- स्वाती रेखा साहु, पदवी-शोधच्छात्रा (शिक्षाशास्त्रविभागः), केन्द्रीयसंस्कृतविश्वविद्यालयः, श्री सदाशिवपरिसरः (पुरी), मो. नं – 9937753197, ईमेल – [email protected]

Abstract

अस्मिन् पत्रे भासस्य नाटकानां चक्षुषा संस्कृतसाहित्यस्य वैश्विकप्रभावस्य अन्वेषणं कृतम् अस्ति। संस्कृतसाहित्यस्य प्रसिद्धेषु नाटककारेषु अन्यतमः इति नाम्ना भासस्य कृतीनां विश्वस्य विभिन्नेषु भागेषु नाटकसाहित्यस्य विकासे अगाधः प्रभावः अभवत्। महाकविः भासः संस्कृतसाहित्ये तत्रापि विशेषतः नाट्यसाहित्याकाशस्य जाज्वल्यमानो नक्षत्रमासीत् । आधुनिककालेऽपि तस्य नाट्यकलां कविताशैलीञ्च दृष्ट्वा काव्यरसिका मोदन्तेतमाम् । महाकविः भासः संस्कृतसाहित्ये यदा नाटकं लिखितुं प्रारब्धवान्, तदा नासीत् संस्कृतसाहित्ये कस्यापि तादृशं नाटकं यदवलोक्य निर्दिष्टं नाट्यकलां गृहीत्वा नाटकं रचितुं शक्नुयात् । भासस्य कृतिषु या नाट्यकला सा भासस्य स्वात्मभूता । जन्मकालोऽयं संस्कृतनाटकस्य यदा भास एवं एतादृशः प्रथमो नाट्यकारः यस्य कृतेरनुकरणेन संस्कृतसाहित्ये मनोहराति-मनोहरतमं नाटकं साम्प्रतमपि दृश्यते । अस्मिन् पत्रे भासस्य नाटकानां आधारभूताः सार्वत्रिकाः विषयाः भावाः च परीक्षिताः सन्ति, एतेषां संस्कृतिषु तेषां स्थायि लोकप्रियतायां प्रासंगिकतायां च कथं योगदानं कृतम् इति च ।  भासस्य नाटकानां समीक्षात्मक-विश्लेषणद्वारा अयं पत्रः वैश्विकसाहित्यकलापरम्पराणां स्वरूपनिर्माणे संस्कृतसाहित्यस्य महतीं भूमिकां दर्शयति।  भासस्य नाटकानां वैश्विकप्रभावस्य चिन्तनं कृत्वा अस्य पत्रस्य उद्देश्यं सांस्कृतिकविनिमयस्य अवगमनस्य च महत्त्वं, आधुनिककाले संस्कृतसाहित्यस्य निरन्तरसान्दर्भिकता च प्रकाशयितुं वर्तते ।

Keywords:

भास, संस्कृत साहित्यं, वैश्विक प्रभावः, नाटकं, सांस्कृतिक आदान-प्रदानं, सार्वभौमिक विषयः ।

Author Biography

Swati rekha Sahu, नाम- स्वाती रेखा साहु, पदवी-शोधच्छात्रा (शिक्षाशास्त्रविभागः), केन्द्रीयसंस्कृतविश्वविद्यालयः, श्री सदाशिवपरिसरः (पुरी), मो. नं – 9937753197, ईमेल – [email protected]

[1] नाम- स्वाती रेखा साहु, पदवी-शोधच्छात्रा (शिक्षाशास्त्रविभागः), केन्द्रीयसंस्कृतविश्वविद्यालयः, श्री सदाशिवपरिसरः (पुरी), मो. नं – 9937753197, ईमेल – [email protected]

References

• भासः । (अनुवादः A. C. Woolner द्वारा) । (१९३०-१९३१)। भासस्य नाटकानि । दिल्ली:, मोतीलाल बनारसीदास प्रकाशक ।

• कीथ, ए बी (1924) । संस्कृतनाटकम् । आक्सफोर्डः आक्सफोर्ड विश्वविद्यालय प्रेस ।

• रिचमण्ड्, एफ.पी.(1998). भासः । द एन्साइक्लोपीडिया आफ् इण्डियन फिलोसोफीज, खण्ड 1 इत्यस्मिन् ग्रन्थे । ५ (पृष्ठं १४७-१५६)। दिल्ली: मोतीलाल बनारसीदास प्रकाशक ।

• Aiyar T K Ramachandra, A Short History of Sanskrit Literature, R S Vadhyar & Sons, Palghat, 2018.

• Ayyar A S P, Bhāsa, The Madras Law Journal Office, Madras, 1942.

• Bhāsa, Svapnavāsavadatta, National Publications, Calicut, 2005.

• Pusalkar A D, Bhāsa - A Study, Meher Chand Lachman Das, Lahore, 1940.

• Studies in Bhasa – V.S.SukthaSuthhankar- Journal of the American Oriental Society, 1920 , Vol.40(1920), Published by American Oriental Society- comprehensive review of the plays, regarding the age of the Dramas or the authorship of Bhasa.

• Dr. Indulekha B – International Journals on Arts, management and humanities - “Bhasa : The eminent poet” Trivendram-10 (kerala) – discussed about the prominent characterstics of Bhasa’s plays

Published

25.08.2027
Statistics
Abstract Display: 20
PDF Downloads: 10
PDF Downloads: 7

How to Cite

भासस्य नाटकानि : संस्कृतसाहित्यस्य वैश्विकप्रभावस्य प्रतिबिम्बम्. (2027). Bhartiya Knowledge Systems, 3(1), 19-22. https://apu.res.in/index.php/bks/article/view/62

How to Cite

भासस्य नाटकानि : संस्कृतसाहित्यस्य वैश्विकप्रभावस्य प्रतिबिम्बम्. (2027). Bhartiya Knowledge Systems, 3(1), 19-22. https://apu.res.in/index.php/bks/article/view/62